Declension table of ?mamadatī

Deva

FeminineSingularDualPlural
Nominativemamadatī mamadatyau mamadatyaḥ
Vocativemamadati mamadatyau mamadatyaḥ
Accusativemamadatīm mamadatyau mamadatīḥ
Instrumentalmamadatyā mamadatībhyām mamadatībhiḥ
Dativemamadatyai mamadatībhyām mamadatībhyaḥ
Ablativemamadatyāḥ mamadatībhyām mamadatībhyaḥ
Genitivemamadatyāḥ mamadatyoḥ mamadatīnām
Locativemamadatyām mamadatyoḥ mamadatīṣu

Compound mamadati - mamadatī -

Adverb -mamadati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria