Declension table of ?mamadat

Deva

MasculineSingularDualPlural
Nominativemamadan mamadantau mamadantaḥ
Vocativemamadan mamadantau mamadantaḥ
Accusativemamadantam mamadantau mamadataḥ
Instrumentalmamadatā mamadadbhyām mamadadbhiḥ
Dativemamadate mamadadbhyām mamadadbhyaḥ
Ablativemamadataḥ mamadadbhyām mamadadbhyaḥ
Genitivemamadataḥ mamadatoḥ mamadatām
Locativemamadati mamadatoḥ mamadatsu

Compound mamadat -

Adverb -mamadantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria