Declension table of ?mamātha

Deva

NeuterSingularDualPlural
Nominativemamātham mamāthe mamāthāni
Vocativemamātha mamāthe mamāthāni
Accusativemamātham mamāthe mamāthāni
Instrumentalmamāthena mamāthābhyām mamāthaiḥ
Dativemamāthāya mamāthābhyām mamāthebhyaḥ
Ablativemamāthāt mamāthābhyām mamāthebhyaḥ
Genitivemamāthasya mamāthayoḥ mamāthānām
Locativemamāthe mamāthayoḥ mamātheṣu

Compound mamātha -

Adverb -mamātham -mamāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria