Declension table of ?mamāpatāla

Deva

MasculineSingularDualPlural
Nominativemamāpatālaḥ mamāpatālau mamāpatālāḥ
Vocativemamāpatāla mamāpatālau mamāpatālāḥ
Accusativemamāpatālam mamāpatālau mamāpatālān
Instrumentalmamāpatālena mamāpatālābhyām mamāpatālaiḥ mamāpatālebhiḥ
Dativemamāpatālāya mamāpatālābhyām mamāpatālebhyaḥ
Ablativemamāpatālāt mamāpatālābhyām mamāpatālebhyaḥ
Genitivemamāpatālasya mamāpatālayoḥ mamāpatālānām
Locativemamāpatāle mamāpatālayoḥ mamāpatāleṣu

Compound mamāpatāla -

Adverb -mamāpatālam -mamāpatālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria