Declension table of ?mamaṇḍuṣī

Deva

FeminineSingularDualPlural
Nominativemamaṇḍuṣī mamaṇḍuṣyau mamaṇḍuṣyaḥ
Vocativemamaṇḍuṣi mamaṇḍuṣyau mamaṇḍuṣyaḥ
Accusativemamaṇḍuṣīm mamaṇḍuṣyau mamaṇḍuṣīḥ
Instrumentalmamaṇḍuṣyā mamaṇḍuṣībhyām mamaṇḍuṣībhiḥ
Dativemamaṇḍuṣyai mamaṇḍuṣībhyām mamaṇḍuṣībhyaḥ
Ablativemamaṇḍuṣyāḥ mamaṇḍuṣībhyām mamaṇḍuṣībhyaḥ
Genitivemamaṇḍuṣyāḥ mamaṇḍuṣyoḥ mamaṇḍuṣīṇām
Locativemamaṇḍuṣyām mamaṇḍuṣyoḥ mamaṇḍuṣīṣu

Compound mamaṇḍuṣi - mamaṇḍuṣī -

Adverb -mamaṇḍuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria