Declension table of ?mamañcvas

Deva

NeuterSingularDualPlural
Nominativemamañcvat mamañcuṣī mamañcvāṃsi
Vocativemamañcvat mamañcuṣī mamañcvāṃsi
Accusativemamañcvat mamañcuṣī mamañcvāṃsi
Instrumentalmamañcuṣā mamañcvadbhyām mamañcvadbhiḥ
Dativemamañcuṣe mamañcvadbhyām mamañcvadbhyaḥ
Ablativemamañcuṣaḥ mamañcvadbhyām mamañcvadbhyaḥ
Genitivemamañcuṣaḥ mamañcuṣoḥ mamañcuṣām
Locativemamañcuṣi mamañcuṣoḥ mamañcvatsu

Compound mamañcvat -

Adverb -mamañcvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria