Declension table of ?mamañcvas

Deva

MasculineSingularDualPlural
Nominativemamañcvān mamañcvāṃsau mamañcvāṃsaḥ
Vocativemamañcvan mamañcvāṃsau mamañcvāṃsaḥ
Accusativemamañcvāṃsam mamañcvāṃsau mamañcuṣaḥ
Instrumentalmamañcuṣā mamañcvadbhyām mamañcvadbhiḥ
Dativemamañcuṣe mamañcvadbhyām mamañcvadbhyaḥ
Ablativemamañcuṣaḥ mamañcvadbhyām mamañcvadbhyaḥ
Genitivemamañcuṣaḥ mamañcuṣoḥ mamañcuṣām
Locativemamañcuṣi mamañcuṣoḥ mamañcvatsu

Compound mamañcvat -

Adverb -mamañcvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria