Declension table of ?mamañcuṣī

Deva

FeminineSingularDualPlural
Nominativemamañcuṣī mamañcuṣyau mamañcuṣyaḥ
Vocativemamañcuṣi mamañcuṣyau mamañcuṣyaḥ
Accusativemamañcuṣīm mamañcuṣyau mamañcuṣīḥ
Instrumentalmamañcuṣyā mamañcuṣībhyām mamañcuṣībhiḥ
Dativemamañcuṣyai mamañcuṣībhyām mamañcuṣībhyaḥ
Ablativemamañcuṣyāḥ mamañcuṣībhyām mamañcuṣībhyaḥ
Genitivemamañcuṣyāḥ mamañcuṣyoḥ mamañcuṣīṇām
Locativemamañcuṣyām mamañcuṣyoḥ mamañcuṣīṣu

Compound mamañcuṣi - mamañcuṣī -

Adverb -mamañcuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria