Declension table of ?mamañcāna

Deva

NeuterSingularDualPlural
Nominativemamañcānam mamañcāne mamañcānāni
Vocativemamañcāna mamañcāne mamañcānāni
Accusativemamañcānam mamañcāne mamañcānāni
Instrumentalmamañcānena mamañcānābhyām mamañcānaiḥ
Dativemamañcānāya mamañcānābhyām mamañcānebhyaḥ
Ablativemamañcānāt mamañcānābhyām mamañcānebhyaḥ
Genitivemamañcānasya mamañcānayoḥ mamañcānānām
Locativemamañcāne mamañcānayoḥ mamañcāneṣu

Compound mamañcāna -

Adverb -mamañcānam -mamañcānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria