Declension table of ?mamṛśvas

Deva

MasculineSingularDualPlural
Nominativemamṛśvān mamṛśvāṃsau mamṛśvāṃsaḥ
Vocativemamṛśvan mamṛśvāṃsau mamṛśvāṃsaḥ
Accusativemamṛśvāṃsam mamṛśvāṃsau mamṛśuṣaḥ
Instrumentalmamṛśuṣā mamṛśvadbhyām mamṛśvadbhiḥ
Dativemamṛśuṣe mamṛśvadbhyām mamṛśvadbhyaḥ
Ablativemamṛśuṣaḥ mamṛśvadbhyām mamṛśvadbhyaḥ
Genitivemamṛśuṣaḥ mamṛśuṣoḥ mamṛśuṣām
Locativemamṛśuṣi mamṛśuṣoḥ mamṛśvatsu

Compound mamṛśvat -

Adverb -mamṛśvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria