Declension table of ?mamṛjvas

Deva

MasculineSingularDualPlural
Nominativemamṛjvān mamṛjvāṃsau mamṛjvāṃsaḥ
Vocativemamṛjvan mamṛjvāṃsau mamṛjvāṃsaḥ
Accusativemamṛjvāṃsam mamṛjvāṃsau mamṛjuṣaḥ
Instrumentalmamṛjuṣā mamṛjvadbhyām mamṛjvadbhiḥ
Dativemamṛjuṣe mamṛjvadbhyām mamṛjvadbhyaḥ
Ablativemamṛjuṣaḥ mamṛjvadbhyām mamṛjvadbhyaḥ
Genitivemamṛjuṣaḥ mamṛjuṣoḥ mamṛjuṣām
Locativemamṛjuṣi mamṛjuṣoḥ mamṛjvatsu

Compound mamṛjvat -

Adverb -mamṛjvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria