Declension table of ?mamṛjuṣī

Deva

FeminineSingularDualPlural
Nominativemamṛjuṣī mamṛjuṣyau mamṛjuṣyaḥ
Vocativemamṛjuṣi mamṛjuṣyau mamṛjuṣyaḥ
Accusativemamṛjuṣīm mamṛjuṣyau mamṛjuṣīḥ
Instrumentalmamṛjuṣyā mamṛjuṣībhyām mamṛjuṣībhiḥ
Dativemamṛjuṣyai mamṛjuṣībhyām mamṛjuṣībhyaḥ
Ablativemamṛjuṣyāḥ mamṛjuṣībhyām mamṛjuṣībhyaḥ
Genitivemamṛjuṣyāḥ mamṛjuṣyoḥ mamṛjuṣīṇām
Locativemamṛjuṣyām mamṛjuṣyoḥ mamṛjuṣīṣu

Compound mamṛjuṣi - mamṛjuṣī -

Adverb -mamṛjuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria