Declension table of ?mamṛduṣī

Deva

FeminineSingularDualPlural
Nominativemamṛduṣī mamṛduṣyau mamṛduṣyaḥ
Vocativemamṛduṣi mamṛduṣyau mamṛduṣyaḥ
Accusativemamṛduṣīm mamṛduṣyau mamṛduṣīḥ
Instrumentalmamṛduṣyā mamṛduṣībhyām mamṛduṣībhiḥ
Dativemamṛduṣyai mamṛduṣībhyām mamṛduṣībhyaḥ
Ablativemamṛduṣyāḥ mamṛduṣībhyām mamṛduṣībhyaḥ
Genitivemamṛduṣyāḥ mamṛduṣyoḥ mamṛduṣīṇām
Locativemamṛduṣyām mamṛduṣyoḥ mamṛduṣīṣu

Compound mamṛduṣi - mamṛduṣī -

Adverb -mamṛduṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria