Declension table of ?mamṛṣvas

Deva

NeuterSingularDualPlural
Nominativemamṛṣvat mamṛṣuṣī mamṛṣvāṃsi
Vocativemamṛṣvat mamṛṣuṣī mamṛṣvāṃsi
Accusativemamṛṣvat mamṛṣuṣī mamṛṣvāṃsi
Instrumentalmamṛṣuṣā mamṛṣvadbhyām mamṛṣvadbhiḥ
Dativemamṛṣuṣe mamṛṣvadbhyām mamṛṣvadbhyaḥ
Ablativemamṛṣuṣaḥ mamṛṣvadbhyām mamṛṣvadbhyaḥ
Genitivemamṛṣuṣaḥ mamṛṣuṣoḥ mamṛṣuṣām
Locativemamṛṣuṣi mamṛṣuṣoḥ mamṛṣvatsu

Compound mamṛṣvat -

Adverb -mamṛṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria