Declension table of ?mamṛṣvas

Deva

MasculineSingularDualPlural
Nominativemamṛṣvān mamṛṣvāṃsau mamṛṣvāṃsaḥ
Vocativemamṛṣvan mamṛṣvāṃsau mamṛṣvāṃsaḥ
Accusativemamṛṣvāṃsam mamṛṣvāṃsau mamṛṣuṣaḥ
Instrumentalmamṛṣuṣā mamṛṣvadbhyām mamṛṣvadbhiḥ
Dativemamṛṣuṣe mamṛṣvadbhyām mamṛṣvadbhyaḥ
Ablativemamṛṣuṣaḥ mamṛṣvadbhyām mamṛṣvadbhyaḥ
Genitivemamṛṣuṣaḥ mamṛṣuṣoḥ mamṛṣuṣām
Locativemamṛṣuṣi mamṛṣuṣoḥ mamṛṣvatsu

Compound mamṛṣvat -

Adverb -mamṛṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria