Declension table of ?mamṛṣuṣī

Deva

FeminineSingularDualPlural
Nominativemamṛṣuṣī mamṛṣuṣyau mamṛṣuṣyaḥ
Vocativemamṛṣuṣi mamṛṣuṣyau mamṛṣuṣyaḥ
Accusativemamṛṣuṣīm mamṛṣuṣyau mamṛṣuṣīḥ
Instrumentalmamṛṣuṣyā mamṛṣuṣībhyām mamṛṣuṣībhiḥ
Dativemamṛṣuṣyai mamṛṣuṣībhyām mamṛṣuṣībhyaḥ
Ablativemamṛṣuṣyāḥ mamṛṣuṣībhyām mamṛṣuṣībhyaḥ
Genitivemamṛṣuṣyāḥ mamṛṣuṣyoḥ mamṛṣuṣīṇām
Locativemamṛṣuṣyām mamṛṣuṣyoḥ mamṛṣuṣīṣu

Compound mamṛṣuṣi - mamṛṣuṣī -

Adverb -mamṛṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria