Declension table of ?mamṛṣāṇā

Deva

FeminineSingularDualPlural
Nominativemamṛṣāṇā mamṛṣāṇe mamṛṣāṇāḥ
Vocativemamṛṣāṇe mamṛṣāṇe mamṛṣāṇāḥ
Accusativemamṛṣāṇām mamṛṣāṇe mamṛṣāṇāḥ
Instrumentalmamṛṣāṇayā mamṛṣāṇābhyām mamṛṣāṇābhiḥ
Dativemamṛṣāṇāyai mamṛṣāṇābhyām mamṛṣāṇābhyaḥ
Ablativemamṛṣāṇāyāḥ mamṛṣāṇābhyām mamṛṣāṇābhyaḥ
Genitivemamṛṣāṇāyāḥ mamṛṣāṇayoḥ mamṛṣāṇānām
Locativemamṛṣāṇāyām mamṛṣāṇayoḥ mamṛṣāṇāsu

Adverb -mamṛṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria