Declension table of ?mamṛṣāṇa

Deva

NeuterSingularDualPlural
Nominativemamṛṣāṇam mamṛṣāṇe mamṛṣāṇāni
Vocativemamṛṣāṇa mamṛṣāṇe mamṛṣāṇāni
Accusativemamṛṣāṇam mamṛṣāṇe mamṛṣāṇāni
Instrumentalmamṛṣāṇena mamṛṣāṇābhyām mamṛṣāṇaiḥ
Dativemamṛṣāṇāya mamṛṣāṇābhyām mamṛṣāṇebhyaḥ
Ablativemamṛṣāṇāt mamṛṣāṇābhyām mamṛṣāṇebhyaḥ
Genitivemamṛṣāṇasya mamṛṣāṇayoḥ mamṛṣāṇānām
Locativemamṛṣāṇe mamṛṣāṇayoḥ mamṛṣāṇeṣu

Compound mamṛṣāṇa -

Adverb -mamṛṣāṇam -mamṛṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria