Declension table of ?mamṛṣāṇa

Deva

MasculineSingularDualPlural
Nominativemamṛṣāṇaḥ mamṛṣāṇau mamṛṣāṇāḥ
Vocativemamṛṣāṇa mamṛṣāṇau mamṛṣāṇāḥ
Accusativemamṛṣāṇam mamṛṣāṇau mamṛṣāṇān
Instrumentalmamṛṣāṇena mamṛṣāṇābhyām mamṛṣāṇaiḥ
Dativemamṛṣāṇāya mamṛṣāṇābhyām mamṛṣāṇebhyaḥ
Ablativemamṛṣāṇāt mamṛṣāṇābhyām mamṛṣāṇebhyaḥ
Genitivemamṛṣāṇasya mamṛṣāṇayoḥ mamṛṣāṇānām
Locativemamṛṣāṇe mamṛṣāṇayoḥ mamṛṣāṇeṣu

Compound mamṛṣāṇa -

Adverb -mamṛṣāṇam -mamṛṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria