Declension table of ?mamṛḍvas

Deva

NeuterSingularDualPlural
Nominativemamṛḍvat mamṛḍuṣī mamṛḍvāṃsi
Vocativemamṛḍvat mamṛḍuṣī mamṛḍvāṃsi
Accusativemamṛḍvat mamṛḍuṣī mamṛḍvāṃsi
Instrumentalmamṛḍuṣā mamṛḍvadbhyām mamṛḍvadbhiḥ
Dativemamṛḍuṣe mamṛḍvadbhyām mamṛḍvadbhyaḥ
Ablativemamṛḍuṣaḥ mamṛḍvadbhyām mamṛḍvadbhyaḥ
Genitivemamṛḍuṣaḥ mamṛḍuṣoḥ mamṛḍuṣām
Locativemamṛḍuṣi mamṛḍuṣoḥ mamṛḍvatsu

Compound mamṛḍvat -

Adverb -mamṛḍvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria