Declension table of ?mamṛḍvas

Deva

MasculineSingularDualPlural
Nominativemamṛḍvān mamṛḍvāṃsau mamṛḍvāṃsaḥ
Vocativemamṛḍvan mamṛḍvāṃsau mamṛḍvāṃsaḥ
Accusativemamṛḍvāṃsam mamṛḍvāṃsau mamṛḍuṣaḥ
Instrumentalmamṛḍuṣā mamṛḍvadbhyām mamṛḍvadbhiḥ
Dativemamṛḍuṣe mamṛḍvadbhyām mamṛḍvadbhyaḥ
Ablativemamṛḍuṣaḥ mamṛḍvadbhyām mamṛḍvadbhyaḥ
Genitivemamṛḍuṣaḥ mamṛḍuṣoḥ mamṛḍuṣām
Locativemamṛḍuṣi mamṛḍuṣoḥ mamṛḍvatsu

Compound mamṛḍvat -

Adverb -mamṛḍvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria