Declension table of mallinātha

Deva

MasculineSingularDualPlural
Nominativemallināthaḥ mallināthau mallināthāḥ
Vocativemallinātha mallināthau mallināthāḥ
Accusativemallinātham mallināthau mallināthān
Instrumentalmallināthena mallināthābhyām mallināthaiḥ mallināthebhiḥ
Dativemallināthāya mallināthābhyām mallināthebhyaḥ
Ablativemallināthāt mallināthābhyām mallināthebhyaḥ
Genitivemallināthasya mallināthayoḥ mallināthānām
Locativemallināthe mallināthayoḥ mallinātheṣu

Compound mallinātha -

Adverb -mallinātham -mallināthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria