सुबन्तावली ?मल्लिकपूर्व

Roma

पुमान्एकद्विबहु
प्रथमामल्लिकपूर्वः मल्लिकपूर्वौ मल्लिकपूर्वाः
सम्बोधनम्मल्लिकपूर्व मल्लिकपूर्वौ मल्लिकपूर्वाः
द्वितीयामल्लिकपूर्वम् मल्लिकपूर्वौ मल्लिकपूर्वान्
तृतीयामल्लिकपूर्वेण मल्लिकपूर्वाभ्याम् मल्लिकपूर्वैः मल्लिकपूर्वेभिः
चतुर्थीमल्लिकपूर्वाय मल्लिकपूर्वाभ्याम् मल्लिकपूर्वेभ्यः
पञ्चमीमल्लिकपूर्वात् मल्लिकपूर्वाभ्याम् मल्लिकपूर्वेभ्यः
षष्ठीमल्लिकपूर्वस्य मल्लिकपूर्वयोः मल्लिकपूर्वाणाम्
सप्तमीमल्लिकपूर्वे मल्लिकपूर्वयोः मल्लिकपूर्वेषु

समास मल्लिकपूर्व

अव्यय ॰मल्लिकपूर्वम् ॰मल्लिकपूर्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria