सुबन्तावली ?मल्लिकाकुसुमप्रिया

Roma

स्त्रीएकद्विबहु
प्रथमामल्लिकाकुसुमप्रिया मल्लिकाकुसुमप्रिये मल्लिकाकुसुमप्रियाः
सम्बोधनम्मल्लिकाकुसुमप्रिये मल्लिकाकुसुमप्रिये मल्लिकाकुसुमप्रियाः
द्वितीयामल्लिकाकुसुमप्रियाम् मल्लिकाकुसुमप्रिये मल्लिकाकुसुमप्रियाः
तृतीयामल्लिकाकुसुमप्रियया मल्लिकाकुसुमप्रियाभ्याम् मल्लिकाकुसुमप्रियाभिः
चतुर्थीमल्लिकाकुसुमप्रियायै मल्लिकाकुसुमप्रियाभ्याम् मल्लिकाकुसुमप्रियाभ्यः
पञ्चमीमल्लिकाकुसुमप्रियायाः मल्लिकाकुसुमप्रियाभ्याम् मल्लिकाकुसुमप्रियाभ्यः
षष्ठीमल्लिकाकुसुमप्रियायाः मल्लिकाकुसुमप्रिययोः मल्लिकाकुसुमप्रियाणाम्
सप्तमीमल्लिकाकुसुमप्रियायाम् मल्लिकाकुसुमप्रिययोः मल्लिकाकुसुमप्रियासु

अव्यय ॰मल्लिकाकुसुमप्रियम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria