सुबन्तावली ?मल्लघटी

Roma

स्त्रीएकद्विबहु
प्रथमामल्लघटी मल्लघट्यौ मल्लघट्यः
सम्बोधनम्मल्लघटि मल्लघट्यौ मल्लघट्यः
द्वितीयामल्लघटीम् मल्लघट्यौ मल्लघटीः
तृतीयामल्लघट्या मल्लघटीभ्याम् मल्लघटीभिः
चतुर्थीमल्लघट्यै मल्लघटीभ्याम् मल्लघटीभ्यः
पञ्चमीमल्लघट्याः मल्लघटीभ्याम् मल्लघटीभ्यः
षष्ठीमल्लघट्याः मल्लघट्योः मल्लघटीनाम्
सप्तमीमल्लघट्याम् मल्लघट्योः मल्लघटीषु

समास मल्लघटि मल्लघटी

अव्यय ॰मल्लघटि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria