Declension table of ?malitavatī

Deva

FeminineSingularDualPlural
Nominativemalitavatī malitavatyau malitavatyaḥ
Vocativemalitavati malitavatyau malitavatyaḥ
Accusativemalitavatīm malitavatyau malitavatīḥ
Instrumentalmalitavatyā malitavatībhyām malitavatībhiḥ
Dativemalitavatyai malitavatībhyām malitavatībhyaḥ
Ablativemalitavatyāḥ malitavatībhyām malitavatībhyaḥ
Genitivemalitavatyāḥ malitavatyoḥ malitavatīnām
Locativemalitavatyām malitavatyoḥ malitavatīṣu

Compound malitavati - malitavatī -

Adverb -malitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria