Declension table of ?malitavat

Deva

MasculineSingularDualPlural
Nominativemalitavān malitavantau malitavantaḥ
Vocativemalitavan malitavantau malitavantaḥ
Accusativemalitavantam malitavantau malitavataḥ
Instrumentalmalitavatā malitavadbhyām malitavadbhiḥ
Dativemalitavate malitavadbhyām malitavadbhyaḥ
Ablativemalitavataḥ malitavadbhyām malitavadbhyaḥ
Genitivemalitavataḥ malitavatoḥ malitavatām
Locativemalitavati malitavatoḥ malitavatsu

Compound malitavat -

Adverb -malitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria