Declension table of ?malita

Deva

NeuterSingularDualPlural
Nominativemalitam malite malitāni
Vocativemalita malite malitāni
Accusativemalitam malite malitāni
Instrumentalmalitena malitābhyām malitaiḥ
Dativemalitāya malitābhyām malitebhyaḥ
Ablativemalitāt malitābhyām malitebhyaḥ
Genitivemalitasya malitayoḥ malitānām
Locativemalite malitayoḥ maliteṣu

Compound malita -

Adverb -malitam -malitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria