Declension table of ?malita

Deva

MasculineSingularDualPlural
Nominativemalitaḥ malitau malitāḥ
Vocativemalita malitau malitāḥ
Accusativemalitam malitau malitān
Instrumentalmalitena malitābhyām malitaiḥ malitebhiḥ
Dativemalitāya malitābhyām malitebhyaḥ
Ablativemalitāt malitābhyām malitebhyaḥ
Genitivemalitasya malitayoḥ malitānām
Locativemalite malitayoḥ maliteṣu

Compound malita -

Adverb -malitam -malitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria