Declension table of ?malinayiṣyantī

Deva

FeminineSingularDualPlural
Nominativemalinayiṣyantī malinayiṣyantyau malinayiṣyantyaḥ
Vocativemalinayiṣyanti malinayiṣyantyau malinayiṣyantyaḥ
Accusativemalinayiṣyantīm malinayiṣyantyau malinayiṣyantīḥ
Instrumentalmalinayiṣyantyā malinayiṣyantībhyām malinayiṣyantībhiḥ
Dativemalinayiṣyantyai malinayiṣyantībhyām malinayiṣyantībhyaḥ
Ablativemalinayiṣyantyāḥ malinayiṣyantībhyām malinayiṣyantībhyaḥ
Genitivemalinayiṣyantyāḥ malinayiṣyantyoḥ malinayiṣyantīnām
Locativemalinayiṣyantyām malinayiṣyantyoḥ malinayiṣyantīṣu

Compound malinayiṣyanti - malinayiṣyantī -

Adverb -malinayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria