Declension table of ?malinayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemalinayiṣyamāṇā malinayiṣyamāṇe malinayiṣyamāṇāḥ
Vocativemalinayiṣyamāṇe malinayiṣyamāṇe malinayiṣyamāṇāḥ
Accusativemalinayiṣyamāṇām malinayiṣyamāṇe malinayiṣyamāṇāḥ
Instrumentalmalinayiṣyamāṇayā malinayiṣyamāṇābhyām malinayiṣyamāṇābhiḥ
Dativemalinayiṣyamāṇāyai malinayiṣyamāṇābhyām malinayiṣyamāṇābhyaḥ
Ablativemalinayiṣyamāṇāyāḥ malinayiṣyamāṇābhyām malinayiṣyamāṇābhyaḥ
Genitivemalinayiṣyamāṇāyāḥ malinayiṣyamāṇayoḥ malinayiṣyamāṇānām
Locativemalinayiṣyamāṇāyām malinayiṣyamāṇayoḥ malinayiṣyamāṇāsu

Adverb -malinayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria