Declension table of ?malinayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemalinayiṣyamāṇam malinayiṣyamāṇe malinayiṣyamāṇāni
Vocativemalinayiṣyamāṇa malinayiṣyamāṇe malinayiṣyamāṇāni
Accusativemalinayiṣyamāṇam malinayiṣyamāṇe malinayiṣyamāṇāni
Instrumentalmalinayiṣyamāṇena malinayiṣyamāṇābhyām malinayiṣyamāṇaiḥ
Dativemalinayiṣyamāṇāya malinayiṣyamāṇābhyām malinayiṣyamāṇebhyaḥ
Ablativemalinayiṣyamāṇāt malinayiṣyamāṇābhyām malinayiṣyamāṇebhyaḥ
Genitivemalinayiṣyamāṇasya malinayiṣyamāṇayoḥ malinayiṣyamāṇānām
Locativemalinayiṣyamāṇe malinayiṣyamāṇayoḥ malinayiṣyamāṇeṣu

Compound malinayiṣyamāṇa -

Adverb -malinayiṣyamāṇam -malinayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria