Declension table of ?maliṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemaliṣyamāṇā maliṣyamāṇe maliṣyamāṇāḥ
Vocativemaliṣyamāṇe maliṣyamāṇe maliṣyamāṇāḥ
Accusativemaliṣyamāṇām maliṣyamāṇe maliṣyamāṇāḥ
Instrumentalmaliṣyamāṇayā maliṣyamāṇābhyām maliṣyamāṇābhiḥ
Dativemaliṣyamāṇāyai maliṣyamāṇābhyām maliṣyamāṇābhyaḥ
Ablativemaliṣyamāṇāyāḥ maliṣyamāṇābhyām maliṣyamāṇābhyaḥ
Genitivemaliṣyamāṇāyāḥ maliṣyamāṇayoḥ maliṣyamāṇānām
Locativemaliṣyamāṇāyām maliṣyamāṇayoḥ maliṣyamāṇāsu

Adverb -maliṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria