Declension table of ?maliṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemaliṣyamāṇam maliṣyamāṇe maliṣyamāṇāni
Vocativemaliṣyamāṇa maliṣyamāṇe maliṣyamāṇāni
Accusativemaliṣyamāṇam maliṣyamāṇe maliṣyamāṇāni
Instrumentalmaliṣyamāṇena maliṣyamāṇābhyām maliṣyamāṇaiḥ
Dativemaliṣyamāṇāya maliṣyamāṇābhyām maliṣyamāṇebhyaḥ
Ablativemaliṣyamāṇāt maliṣyamāṇābhyām maliṣyamāṇebhyaḥ
Genitivemaliṣyamāṇasya maliṣyamāṇayoḥ maliṣyamāṇānām
Locativemaliṣyamāṇe maliṣyamāṇayoḥ maliṣyamāṇeṣu

Compound maliṣyamāṇa -

Adverb -maliṣyamāṇam -maliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria