Declension table of ?maliṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemaliṣyamāṇaḥ maliṣyamāṇau maliṣyamāṇāḥ
Vocativemaliṣyamāṇa maliṣyamāṇau maliṣyamāṇāḥ
Accusativemaliṣyamāṇam maliṣyamāṇau maliṣyamāṇān
Instrumentalmaliṣyamāṇena maliṣyamāṇābhyām maliṣyamāṇaiḥ maliṣyamāṇebhiḥ
Dativemaliṣyamāṇāya maliṣyamāṇābhyām maliṣyamāṇebhyaḥ
Ablativemaliṣyamāṇāt maliṣyamāṇābhyām maliṣyamāṇebhyaḥ
Genitivemaliṣyamāṇasya maliṣyamāṇayoḥ maliṣyamāṇānām
Locativemaliṣyamāṇe maliṣyamāṇayoḥ maliṣyamāṇeṣu

Compound maliṣyamāṇa -

Adverb -maliṣyamāṇam -maliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria