Declension table of maliṣṭha

Deva

NeuterSingularDualPlural
Nominativemaliṣṭham maliṣṭhe maliṣṭhāni
Vocativemaliṣṭha maliṣṭhe maliṣṭhāni
Accusativemaliṣṭham maliṣṭhe maliṣṭhāni
Instrumentalmaliṣṭhena maliṣṭhābhyām maliṣṭhaiḥ
Dativemaliṣṭhāya maliṣṭhābhyām maliṣṭhebhyaḥ
Ablativemaliṣṭhāt maliṣṭhābhyām maliṣṭhebhyaḥ
Genitivemaliṣṭhasya maliṣṭhayoḥ maliṣṭhānām
Locativemaliṣṭhe maliṣṭhayoḥ maliṣṭheṣu

Compound maliṣṭha -

Adverb -maliṣṭham -maliṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria