Declension table of maliṣṭha

Deva

MasculineSingularDualPlural
Nominativemaliṣṭhaḥ maliṣṭhau maliṣṭhāḥ
Vocativemaliṣṭha maliṣṭhau maliṣṭhāḥ
Accusativemaliṣṭham maliṣṭhau maliṣṭhān
Instrumentalmaliṣṭhena maliṣṭhābhyām maliṣṭhaiḥ maliṣṭhebhiḥ
Dativemaliṣṭhāya maliṣṭhābhyām maliṣṭhebhyaḥ
Ablativemaliṣṭhāt maliṣṭhābhyām maliṣṭhebhyaḥ
Genitivemaliṣṭhasya maliṣṭhayoḥ maliṣṭhānām
Locativemaliṣṭhe maliṣṭhayoḥ maliṣṭheṣu

Compound maliṣṭha -

Adverb -maliṣṭham -maliṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria