Declension table of ?malayiṣyat

Deva

NeuterSingularDualPlural
Nominativemalayiṣyat malayiṣyantī malayiṣyatī malayiṣyanti
Vocativemalayiṣyat malayiṣyantī malayiṣyatī malayiṣyanti
Accusativemalayiṣyat malayiṣyantī malayiṣyatī malayiṣyanti
Instrumentalmalayiṣyatā malayiṣyadbhyām malayiṣyadbhiḥ
Dativemalayiṣyate malayiṣyadbhyām malayiṣyadbhyaḥ
Ablativemalayiṣyataḥ malayiṣyadbhyām malayiṣyadbhyaḥ
Genitivemalayiṣyataḥ malayiṣyatoḥ malayiṣyatām
Locativemalayiṣyati malayiṣyatoḥ malayiṣyatsu

Adverb -malayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria