Declension table of ?malayiṣyat

Deva

MasculineSingularDualPlural
Nominativemalayiṣyan malayiṣyantau malayiṣyantaḥ
Vocativemalayiṣyan malayiṣyantau malayiṣyantaḥ
Accusativemalayiṣyantam malayiṣyantau malayiṣyataḥ
Instrumentalmalayiṣyatā malayiṣyadbhyām malayiṣyadbhiḥ
Dativemalayiṣyate malayiṣyadbhyām malayiṣyadbhyaḥ
Ablativemalayiṣyataḥ malayiṣyadbhyām malayiṣyadbhyaḥ
Genitivemalayiṣyataḥ malayiṣyatoḥ malayiṣyatām
Locativemalayiṣyati malayiṣyatoḥ malayiṣyatsu

Compound malayiṣyat -

Adverb -malayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria