Declension table of ?malayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemalayiṣyamāṇam malayiṣyamāṇe malayiṣyamāṇāni
Vocativemalayiṣyamāṇa malayiṣyamāṇe malayiṣyamāṇāni
Accusativemalayiṣyamāṇam malayiṣyamāṇe malayiṣyamāṇāni
Instrumentalmalayiṣyamāṇena malayiṣyamāṇābhyām malayiṣyamāṇaiḥ
Dativemalayiṣyamāṇāya malayiṣyamāṇābhyām malayiṣyamāṇebhyaḥ
Ablativemalayiṣyamāṇāt malayiṣyamāṇābhyām malayiṣyamāṇebhyaḥ
Genitivemalayiṣyamāṇasya malayiṣyamāṇayoḥ malayiṣyamāṇānām
Locativemalayiṣyamāṇe malayiṣyamāṇayoḥ malayiṣyamāṇeṣu

Compound malayiṣyamāṇa -

Adverb -malayiṣyamāṇam -malayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria