Declension table of ?malayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemalayiṣyamāṇaḥ malayiṣyamāṇau malayiṣyamāṇāḥ
Vocativemalayiṣyamāṇa malayiṣyamāṇau malayiṣyamāṇāḥ
Accusativemalayiṣyamāṇam malayiṣyamāṇau malayiṣyamāṇān
Instrumentalmalayiṣyamāṇena malayiṣyamāṇābhyām malayiṣyamāṇaiḥ malayiṣyamāṇebhiḥ
Dativemalayiṣyamāṇāya malayiṣyamāṇābhyām malayiṣyamāṇebhyaḥ
Ablativemalayiṣyamāṇāt malayiṣyamāṇābhyām malayiṣyamāṇebhyaḥ
Genitivemalayiṣyamāṇasya malayiṣyamāṇayoḥ malayiṣyamāṇānām
Locativemalayiṣyamāṇe malayiṣyamāṇayoḥ malayiṣyamāṇeṣu

Compound malayiṣyamāṇa -

Adverb -malayiṣyamāṇam -malayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria