Declension table of malayavatī

Deva

FeminineSingularDualPlural
Nominativemalayavatī malayavatyau malayavatyaḥ
Vocativemalayavati malayavatyau malayavatyaḥ
Accusativemalayavatīm malayavatyau malayavatīḥ
Instrumentalmalayavatyā malayavatībhyām malayavatībhiḥ
Dativemalayavatyai malayavatībhyām malayavatībhyaḥ
Ablativemalayavatyāḥ malayavatībhyām malayavatībhyaḥ
Genitivemalayavatyāḥ malayavatyoḥ malayavatīnām
Locativemalayavatyām malayavatyoḥ malayavatīṣu

Compound malayavati - malayavatī -

Adverb -malayavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria