सुबन्तावली ?मलयवात

Roma

पुमान्एकद्विबहु
प्रथमामलयवातः मलयवातौ मलयवाताः
सम्बोधनम्मलयवात मलयवातौ मलयवाताः
द्वितीयामलयवातम् मलयवातौ मलयवातान्
तृतीयामलयवातेन मलयवाताभ्याम् मलयवातैः मलयवातेभिः
चतुर्थीमलयवाताय मलयवाताभ्याम् मलयवातेभ्यः
पञ्चमीमलयवातात् मलयवाताभ्याम् मलयवातेभ्यः
षष्ठीमलयवातस्य मलयवातयोः मलयवातानाम्
सप्तमीमलयवाते मलयवातयोः मलयवातेषु

समास मलयवात

अव्यय ॰मलयवातम् ॰मलयवातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria