सुबन्तावली ?मलयमान

Roma

पुमान्एकद्विबहु
प्रथमामलयमानः मलयमानौ मलयमानाः
सम्बोधनम्मलयमान मलयमानौ मलयमानाः
द्वितीयामलयमानम् मलयमानौ मलयमानान्
तृतीयामलयमानेन मलयमानाभ्याम् मलयमानैः मलयमानेभिः
चतुर्थीमलयमानाय मलयमानाभ्याम् मलयमानेभ्यः
पञ्चमीमलयमानात् मलयमानाभ्याम् मलयमानेभ्यः
षष्ठीमलयमानस्य मलयमानयोः मलयमानानाम्
सप्तमीमलयमाने मलयमानयोः मलयमानेषु

समास मलयमान

अव्यय ॰मलयमानम् ॰मलयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria