सुबन्तावली ?मलयध्वजनरपति

Roma

पुमान्एकद्विबहु
प्रथमामलयध्वजनरपतिः मलयध्वजनरपती मलयध्वजनरपतयः
सम्बोधनम्मलयध्वजनरपते मलयध्वजनरपती मलयध्वजनरपतयः
द्वितीयामलयध्वजनरपतिम् मलयध्वजनरपती मलयध्वजनरपतीन्
तृतीयामलयध्वजनरपतिना मलयध्वजनरपतिभ्याम् मलयध्वजनरपतिभिः
चतुर्थीमलयध्वजनरपतये मलयध्वजनरपतिभ्याम् मलयध्वजनरपतिभ्यः
पञ्चमीमलयध्वजनरपतेः मलयध्वजनरपतिभ्याम् मलयध्वजनरपतिभ्यः
षष्ठीमलयध्वजनरपतेः मलयध्वजनरपत्योः मलयध्वजनरपतीनाम्
सप्तमीमलयध्वजनरपतौ मलयध्वजनरपत्योः मलयध्वजनरपतिषु

समास मलयध्वजनरपति

अव्यय ॰मलयध्वजनरपति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria