सुबन्तावली ?मलमासतत्त्व

Roma

नपुंसकम्एकद्विबहु
प्रथमामलमासतत्त्वम् मलमासतत्त्वे मलमासतत्त्वानि
सम्बोधनम्मलमासतत्त्व मलमासतत्त्वे मलमासतत्त्वानि
द्वितीयामलमासतत्त्वम् मलमासतत्त्वे मलमासतत्त्वानि
तृतीयामलमासतत्त्वेन मलमासतत्त्वाभ्याम् मलमासतत्त्वैः
चतुर्थीमलमासतत्त्वाय मलमासतत्त्वाभ्याम् मलमासतत्त्वेभ्यः
पञ्चमीमलमासतत्त्वात् मलमासतत्त्वाभ्याम् मलमासतत्त्वेभ्यः
षष्ठीमलमासतत्त्वस्य मलमासतत्त्वयोः मलमासतत्त्वानाम्
सप्तमीमलमासतत्त्वे मलमासतत्त्वयोः मलमासतत्त्वेषु

समास मलमासतत्त्व

अव्यय ॰मलमासतत्त्वम् ॰मलमासतत्त्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria