सुबन्तावली ?मलकोष्ठक

Roma

पुमान्एकद्विबहु
प्रथमामलकोष्ठकः मलकोष्ठकौ मलकोष्ठकाः
सम्बोधनम्मलकोष्ठक मलकोष्ठकौ मलकोष्ठकाः
द्वितीयामलकोष्ठकम् मलकोष्ठकौ मलकोष्ठकान्
तृतीयामलकोष्ठकेन मलकोष्ठकाभ्याम् मलकोष्ठकैः मलकोष्ठकेभिः
चतुर्थीमलकोष्ठकाय मलकोष्ठकाभ्याम् मलकोष्ठकेभ्यः
पञ्चमीमलकोष्ठकात् मलकोष्ठकाभ्याम् मलकोष्ठकेभ्यः
षष्ठीमलकोष्ठकस्य मलकोष्ठकयोः मलकोष्ठकानाम्
सप्तमीमलकोष्ठके मलकोष्ठकयोः मलकोष्ठकेषु

समास मलकोष्ठक

अव्यय ॰मलकोष्ठकम् ॰मलकोष्ठकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria