सुबन्तावली ?मलहारक

Roma

नपुंसकम्एकद्विबहु
प्रथमामलहारकम् मलहारके मलहारकाणि
सम्बोधनम्मलहारक मलहारके मलहारकाणि
द्वितीयामलहारकम् मलहारके मलहारकाणि
तृतीयामलहारकेण मलहारकाभ्याम् मलहारकैः
चतुर्थीमलहारकाय मलहारकाभ्याम् मलहारकेभ्यः
पञ्चमीमलहारकात् मलहारकाभ्याम् मलहारकेभ्यः
षष्ठीमलहारकस्य मलहारकयोः मलहारकाणाम्
सप्तमीमलहारके मलहारकयोः मलहारकेषु

समास मलहारक

अव्यय ॰मलहारकम् ॰मलहारकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria