Declension table of ?makhyamānā

Deva

FeminineSingularDualPlural
Nominativemakhyamānā makhyamāne makhyamānāḥ
Vocativemakhyamāne makhyamāne makhyamānāḥ
Accusativemakhyamānām makhyamāne makhyamānāḥ
Instrumentalmakhyamānayā makhyamānābhyām makhyamānābhiḥ
Dativemakhyamānāyai makhyamānābhyām makhyamānābhyaḥ
Ablativemakhyamānāyāḥ makhyamānābhyām makhyamānābhyaḥ
Genitivemakhyamānāyāḥ makhyamānayoḥ makhyamānānām
Locativemakhyamānāyām makhyamānayoḥ makhyamānāsu

Adverb -makhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria