Declension table of ?makhyamāna

Deva

MasculineSingularDualPlural
Nominativemakhyamānaḥ makhyamānau makhyamānāḥ
Vocativemakhyamāna makhyamānau makhyamānāḥ
Accusativemakhyamānam makhyamānau makhyamānān
Instrumentalmakhyamānena makhyamānābhyām makhyamānaiḥ makhyamānebhiḥ
Dativemakhyamānāya makhyamānābhyām makhyamānebhyaḥ
Ablativemakhyamānāt makhyamānābhyām makhyamānebhyaḥ
Genitivemakhyamānasya makhyamānayoḥ makhyamānānām
Locativemakhyamāne makhyamānayoḥ makhyamāneṣu

Compound makhyamāna -

Adverb -makhyamānam -makhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria